ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥
राम राम महाबाहो श्रृणु गुह्मं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥5॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥7॥
एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥
पितरो वसव: साध्या अश्विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥
हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥11॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥
व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥
आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥14॥
नक्षत्रग्रहताराणामधिपो विश्वभावन: । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥
नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥
नम उग्राय वीराय सारंगाय नमो नम: । नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥
तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23॥
देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥24॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥25॥
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥27॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥ धारयामास सुप्रीतो राघव प्रयतात्मवान् ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31॥
।।सम्पूर्ण ।।
शान्तिपाठ
ॐ भद्रं कर्णेभि शृणुयाम देवा:।
भद्रं पश्येम् अक्षभिर्यजत्रा:।।
स्थिरै रंगै स्तुष्टुवां सहस्तनुभि:।
व्यशेम देवहितं यदायु:।1।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवा:।
स्वस्ति न: पूषा विश्ववेदा:।
स्वस्ति नः तार्क्ष्यो अरिष्ट नेमि:।।
स्वस्ति नो बृहस्पति: दधातु ।2।
ॐ शांति:। शांति:।। शांति:।।।
अथ सूर्य अथर्व आङ्गिरसं व्याख्या स्यामः
ब्रह्मा ऋषिः
आदित्यो देवता
गायत्री छन्दः
हंसात् अग्निनारायण युक्तं बीजं
हृल्लेखा शक्तिः
द्विपद आदि सर्ग सयुक्त कीलकं
धर्म अर्थ काम मोक्ष इषु जपे विनियोगः
षट् स्वर आरूढ बीजेन षड् अङ्गं रक्त अम्बुज संस्थितं
सप्त अश्व रथिनं हिरण्यवर्ण चतुर्भुजं पद्म द्वय अभय वरद हस्तं
कालचक्र प्रणेतारं च श्री सूर्यनारायणं य एवं वेद स वै ब्राह्मणः
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं
ॐ तत् सवितुः वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्
परोरज सेसावदोम्
ॐ आपः ज्योति रसो अमृतं ब्रह्म भूः भुवः स्वः ॐ
सूर्य आत्मा जगतः तु स्थः च
सूर्यात् वै खल्विमानि भूतानि जायन्ते
सूर्यात् यज्ञाः पर्जन्यः अन्नः आत्मा
नमस्ते आदित्याय
त्वं एव केवलं कर्ता असि
त्वं एव प्रत्यक्षं विष्णुः असि
त्वं एवं प्रत्यक्षं ब्रह्मा असि
त्वं एव प्रत्यक्षं रुद्र असि
त्वं एव प्रत्यक्षं ऋक् असि
त्वं एव प्रत्यक्षं यजुः असि
त्वं एव प्रत्यक्षं साम असि
त्वं एव प्रत्यक्षं अथर्व असि
त्वं एव सर्वं छन्द असि
आदितयाद् वायुः जायते
आदित्याद् भूमिः जायते
आदित्याद् आपः जायन्ते
आदित्याद् ज्योतिः जायते
आदित्याद् व्योम दिशो जायन्ते
आदित्याद् वेदा जायन्ते
आदित्याद् देवा जायन्ते
आदित्यो वा एष एतन् मण्डलं तपति
असाव आदित्यो ब्रह्म
आदित्यो अन्तःकरण मनो बुद्धि चित्त अहंकारः
आदित्यो वै व्यान समान उदान अपान प्राणः
आदित्यो वै श्रोत्र वाक् चक्षुः रसना नासाः
आदित्यो वै वाक् पाणि पाद उपस्थ पायुनि
आदित्यो वै शब्द स्पर्श रूप रस गन्धाः
आदित्यो वै वचन आदान गमन आनन्द विसर्गः
आनन्द मयो ज्ञानमयो विज्ञानमयो आदित्यः
नमो मित्रास भानवे मृत्योः मा पाहि भ्राजिष्णवे विश्व हेतवे नमः
सूर्यो नो दिवः पातु वातो अन्तरिक्षात्
अग्निः न पार्थिवेभ्यः
सूर्यात् भवन्ति भूतानि
सूर्येण पालितानि तु
सूर्ये लयं प्राप्नुवन्ति
यः सूर्यः सोऽहं एव च
चक्षुः नो देवः सविता
चक्षुः न उत पर्वतः
चक्षुः धाता दधातु नः
आदित्याय विद्महे सहस्त्र कराय धीमहि तन्नो सूर्यः प्रचोदयात्
सविता पश्चात् तात
सविता पुरः तात
सविता उत्तरात् तात
सविता अधरात् तात
सविता नः सुवतु सर्व तातिम्
सविता नो रासतां दीर्घमायुः
ॐ इति एक अक्षरं ब्रह्म
घृणिः इति द्वे अक्षरे
सूर्य इति अक्षर द्वयं
आदित्य इति त्रीण्य अक्षराणि
एतद वै सुर्यस्य अष्टाक्षरं मनुं
फलश्रुति
यः सदा हरहः जपति
सो ब्रह्मण्यो ब्राह्मणो भवति
सुर्याभिमुखं जप्त्वा महाव्याधि भयात् प्रमुच्यते
अलक्ष्मीः नश्यति
अभक्ष्य भक्षणात् पूतो भवति
अपेय पानात् पूतो भवति
अगम्य गमनात् पूतो भवति
व्रात्य संभाषणात् पूतो भवति
असत् संभाषणात् पूतो भवति
मध्यान्हे सुर्याभिमुखः पठेत्
सद्यः पन्च महापापात् प्रमुच्यते
सैषा सावित्री विद्यां न किंचित् अपि कस्मै चित् प्रशन्सयेत
य एतां महाभागः प्रातः पठति स भाग्यवान् जायते
पशुं विन्दति
वेदार्थं लभते
त्रिकालं जप्त्वा क्रतु शत फलं प्राप्नोति
यो हस्त आदित्ये जपति स महामृत्युं तरति स महामृत्युं तरति
य एवं वेद
इति उपनिषद
ॐ भद्रं कर्णेभि शृणुयाम देवा:।
No Comments
Sorry, the comment form is closed at this time.